Declension table of ?vilita

Deva

MasculineSingularDualPlural
Nominativevilitaḥ vilitau vilitāḥ
Vocativevilita vilitau vilitāḥ
Accusativevilitam vilitau vilitān
Instrumentalvilitena vilitābhyām vilitaiḥ vilitebhiḥ
Dativevilitāya vilitābhyām vilitebhyaḥ
Ablativevilitāt vilitābhyām vilitebhyaḥ
Genitivevilitasya vilitayoḥ vilitānām
Locativevilite vilitayoḥ viliteṣu

Compound vilita -

Adverb -vilitam -vilitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria