Declension table of ?vilikhita

Deva

NeuterSingularDualPlural
Nominativevilikhitam vilikhite vilikhitāni
Vocativevilikhita vilikhite vilikhitāni
Accusativevilikhitam vilikhite vilikhitāni
Instrumentalvilikhitena vilikhitābhyām vilikhitaiḥ
Dativevilikhitāya vilikhitābhyām vilikhitebhyaḥ
Ablativevilikhitāt vilikhitābhyām vilikhitebhyaḥ
Genitivevilikhitasya vilikhitayoḥ vilikhitānām
Locativevilikhite vilikhitayoḥ vilikhiteṣu

Compound vilikhita -

Adverb -vilikhitam -vilikhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria