सुबन्तावली ?विलीनषट्पद

Roma

नपुंसकम्एकद्विबहु
प्रथमाविलीनषट्पदम् विलीनषट्पदे विलीनषट्पदानि
सम्बोधनम्विलीनषट्पद विलीनषट्पदे विलीनषट्पदानि
द्वितीयाविलीनषट्पदम् विलीनषट्पदे विलीनषट्पदानि
तृतीयाविलीनषट्पदेन विलीनषट्पदाभ्याम् विलीनषट्पदैः
चतुर्थीविलीनषट्पदाय विलीनषट्पदाभ्याम् विलीनषट्पदेभ्यः
पञ्चमीविलीनषट्पदात् विलीनषट्पदाभ्याम् विलीनषट्पदेभ्यः
षष्ठीविलीनषट्पदस्य विलीनषट्पदयोः विलीनषट्पदानाम्
सप्तमीविलीनषट्पदे विलीनषट्पदयोः विलीनषट्पदेषु

समास विलीनषट्पद

अव्यय ॰विलीनषट्पदम् ॰विलीनषट्पदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria