Declension table of ?vilekhanā

Deva

FeminineSingularDualPlural
Nominativevilekhanā vilekhane vilekhanāḥ
Vocativevilekhane vilekhane vilekhanāḥ
Accusativevilekhanām vilekhane vilekhanāḥ
Instrumentalvilekhanayā vilekhanābhyām vilekhanābhiḥ
Dativevilekhanāyai vilekhanābhyām vilekhanābhyaḥ
Ablativevilekhanāyāḥ vilekhanābhyām vilekhanābhyaḥ
Genitivevilekhanāyāḥ vilekhanayoḥ vilekhanānām
Locativevilekhanāyām vilekhanayoḥ vilekhanāsu

Adverb -vilekhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria