सुबन्तावली ?विलेखन

Roma

पुमान्एकद्विबहु
प्रथमाविलेखनः विलेखनौ विलेखनाः
सम्बोधनम्विलेखन विलेखनौ विलेखनाः
द्वितीयाविलेखनम् विलेखनौ विलेखनान्
तृतीयाविलेखनेन विलेखनाभ्याम् विलेखनैः विलेखनेभिः
चतुर्थीविलेखनाय विलेखनाभ्याम् विलेखनेभ्यः
पञ्चमीविलेखनात् विलेखनाभ्याम् विलेखनेभ्यः
षष्ठीविलेखनस्य विलेखनयोः विलेखनानाम्
सप्तमीविलेखने विलेखनयोः विलेखनेषु

समास विलेखन

अव्यय ॰विलेखनम् ॰विलेखनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria