Declension table of ?vilasantī

Deva

FeminineSingularDualPlural
Nominativevilasantī vilasantyau vilasantyaḥ
Vocativevilasanti vilasantyau vilasantyaḥ
Accusativevilasantīm vilasantyau vilasantīḥ
Instrumentalvilasantyā vilasantībhyām vilasantībhiḥ
Dativevilasantyai vilasantībhyām vilasantībhyaḥ
Ablativevilasantyāḥ vilasantībhyām vilasantībhyaḥ
Genitivevilasantyāḥ vilasantyoḥ vilasantīnām
Locativevilasantyām vilasantyoḥ vilasantīṣu

Compound vilasanti - vilasantī -

Adverb -vilasanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria