Declension table of ?vilambitā

Deva

FeminineSingularDualPlural
Nominativevilambitā vilambite vilambitāḥ
Vocativevilambite vilambite vilambitāḥ
Accusativevilambitām vilambite vilambitāḥ
Instrumentalvilambitayā vilambitābhyām vilambitābhiḥ
Dativevilambitāyai vilambitābhyām vilambitābhyaḥ
Ablativevilambitāyāḥ vilambitābhyām vilambitābhyaḥ
Genitivevilambitāyāḥ vilambitayoḥ vilambitānām
Locativevilambitāyām vilambitayoḥ vilambitāsu

Adverb -vilambitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria