सुबन्तावली ?विलक्षणचतुर्दशक

Roma

नपुंसकम्एकद्विबहु
प्रथमाविलक्षणचतुर्दशकम् विलक्षणचतुर्दशके विलक्षणचतुर्दशकानि
सम्बोधनम्विलक्षणचतुर्दशक विलक्षणचतुर्दशके विलक्षणचतुर्दशकानि
द्वितीयाविलक्षणचतुर्दशकम् विलक्षणचतुर्दशके विलक्षणचतुर्दशकानि
तृतीयाविलक्षणचतुर्दशकेन विलक्षणचतुर्दशकाभ्याम् विलक्षणचतुर्दशकैः
चतुर्थीविलक्षणचतुर्दशकाय विलक्षणचतुर्दशकाभ्याम् विलक्षणचतुर्दशकेभ्यः
पञ्चमीविलक्षणचतुर्दशकात् विलक्षणचतुर्दशकाभ्याम् विलक्षणचतुर्दशकेभ्यः
षष्ठीविलक्षणचतुर्दशकस्य विलक्षणचतुर्दशकयोः विलक्षणचतुर्दशकानाम्
सप्तमीविलक्षणचतुर्दशके विलक्षणचतुर्दशकयोः विलक्षणचतुर्दशकेषु

समास विलक्षणचतुर्दशक

अव्यय ॰विलक्षणचतुर्दशकम् ॰विलक्षणचतुर्दशकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria