Declension table of ?vilajjitā

Deva

FeminineSingularDualPlural
Nominativevilajjitā vilajjite vilajjitāḥ
Vocativevilajjite vilajjite vilajjitāḥ
Accusativevilajjitām vilajjite vilajjitāḥ
Instrumentalvilajjitayā vilajjitābhyām vilajjitābhiḥ
Dativevilajjitāyai vilajjitābhyām vilajjitābhyaḥ
Ablativevilajjitāyāḥ vilajjitābhyām vilajjitābhyaḥ
Genitivevilajjitāyāḥ vilajjitayoḥ vilajjitānām
Locativevilajjitāyām vilajjitayoḥ vilajjitāsu

Adverb -vilajjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria