सुबन्तावली ?विलासमणिदर्पण

Roma

पुमान्एकद्विबहु
प्रथमाविलासमणिदर्पणः विलासमणिदर्पणौ विलासमणिदर्पणाः
सम्बोधनम्विलासमणिदर्पण विलासमणिदर्पणौ विलासमणिदर्पणाः
द्वितीयाविलासमणिदर्पणम् विलासमणिदर्पणौ विलासमणिदर्पणान्
तृतीयाविलासमणिदर्पणेन विलासमणिदर्पणाभ्याम् विलासमणिदर्पणैः विलासमणिदर्पणेभिः
चतुर्थीविलासमणिदर्पणाय विलासमणिदर्पणाभ्याम् विलासमणिदर्पणेभ्यः
पञ्चमीविलासमणिदर्पणात् विलासमणिदर्पणाभ्याम् विलासमणिदर्पणेभ्यः
षष्ठीविलासमणिदर्पणस्य विलासमणिदर्पणयोः विलासमणिदर्पणानाम्
सप्तमीविलासमणिदर्पणे विलासमणिदर्पणयोः विलासमणिदर्पणेषु

समास विलासमणिदर्पण

अव्यय ॰विलासमणिदर्पणम् ॰विलासमणिदर्पणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria