Declension table of vikukṣi

Deva

MasculineSingularDualPlural
Nominativevikukṣiḥ vikukṣī vikukṣayaḥ
Vocativevikukṣe vikukṣī vikukṣayaḥ
Accusativevikukṣim vikukṣī vikukṣīn
Instrumentalvikukṣiṇā vikukṣibhyām vikukṣibhiḥ
Dativevikukṣaye vikukṣibhyām vikukṣibhyaḥ
Ablativevikukṣeḥ vikukṣibhyām vikukṣibhyaḥ
Genitivevikukṣeḥ vikukṣyoḥ vikukṣīṇām
Locativevikukṣau vikukṣyoḥ vikukṣiṣu

Compound vikukṣi -

Adverb -vikukṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria