सुबन्तावली ?विकुजरवीन्दु

Roma

पुमान्एकद्विबहु
प्रथमाविकुजरवीन्दुः विकुजरवीन्दू विकुजरवीन्दवः
सम्बोधनम्विकुजरवीन्दो विकुजरवीन्दू विकुजरवीन्दवः
द्वितीयाविकुजरवीन्दुम् विकुजरवीन्दू विकुजरवीन्दून्
तृतीयाविकुजरवीन्दुना विकुजरवीन्दुभ्याम् विकुजरवीन्दुभिः
चतुर्थीविकुजरवीन्दवे विकुजरवीन्दुभ्याम् विकुजरवीन्दुभ्यः
पञ्चमीविकुजरवीन्दोः विकुजरवीन्दुभ्याम् विकुजरवीन्दुभ्यः
षष्ठीविकुजरवीन्दोः विकुजरवीन्द्वोः विकुजरवीन्दूनाम्
सप्तमीविकुजरवीन्दौ विकुजरवीन्द्वोः विकुजरवीन्दुषु

समास विकुजरवीन्दु

अव्यय ॰विकुजरवीन्दु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria