Declension table of vikuṇṭhita

Deva

NeuterSingularDualPlural
Nominativevikuṇṭhitam vikuṇṭhite vikuṇṭhitāni
Vocativevikuṇṭhita vikuṇṭhite vikuṇṭhitāni
Accusativevikuṇṭhitam vikuṇṭhite vikuṇṭhitāni
Instrumentalvikuṇṭhitena vikuṇṭhitābhyām vikuṇṭhitaiḥ
Dativevikuṇṭhitāya vikuṇṭhitābhyām vikuṇṭhitebhyaḥ
Ablativevikuṇṭhitāt vikuṇṭhitābhyām vikuṇṭhitebhyaḥ
Genitivevikuṇṭhitasya vikuṇṭhitayoḥ vikuṇṭhitānām
Locativevikuṇṭhite vikuṇṭhitayoḥ vikuṇṭhiteṣu

Compound vikuṇṭhita -

Adverb -vikuṇṭhitam -vikuṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria