Declension table of ?viktavatī

Deva

FeminineSingularDualPlural
Nominativeviktavatī viktavatyau viktavatyaḥ
Vocativeviktavati viktavatyau viktavatyaḥ
Accusativeviktavatīm viktavatyau viktavatīḥ
Instrumentalviktavatyā viktavatībhyām viktavatībhiḥ
Dativeviktavatyai viktavatībhyām viktavatībhyaḥ
Ablativeviktavatyāḥ viktavatībhyām viktavatībhyaḥ
Genitiveviktavatyāḥ viktavatyoḥ viktavatīnām
Locativeviktavatyām viktavatyoḥ viktavatīṣu

Compound viktavati - viktavatī -

Adverb -viktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria