Declension table of ?viktavat

Deva

NeuterSingularDualPlural
Nominativeviktavat viktavantī viktavatī viktavanti
Vocativeviktavat viktavantī viktavatī viktavanti
Accusativeviktavat viktavantī viktavatī viktavanti
Instrumentalviktavatā viktavadbhyām viktavadbhiḥ
Dativeviktavate viktavadbhyām viktavadbhyaḥ
Ablativeviktavataḥ viktavadbhyām viktavadbhyaḥ
Genitiveviktavataḥ viktavatoḥ viktavatām
Locativeviktavati viktavatoḥ viktavatsu

Adverb -viktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria