Declension table of ?vikrayiṇī

Deva

FeminineSingularDualPlural
Nominativevikrayiṇī vikrayiṇyau vikrayiṇyaḥ
Vocativevikrayiṇi vikrayiṇyau vikrayiṇyaḥ
Accusativevikrayiṇīm vikrayiṇyau vikrayiṇīḥ
Instrumentalvikrayiṇyā vikrayiṇībhyām vikrayiṇībhiḥ
Dativevikrayiṇyai vikrayiṇībhyām vikrayiṇībhyaḥ
Ablativevikrayiṇyāḥ vikrayiṇībhyām vikrayiṇībhyaḥ
Genitivevikrayiṇyāḥ vikrayiṇyoḥ vikrayiṇīnām
Locativevikrayiṇyām vikrayiṇyoḥ vikrayiṇīṣu

Compound vikrayiṇi - vikrayiṇī -

Adverb -vikrayiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria