Declension table of vikramaśīla

Deva

MasculineSingularDualPlural
Nominativevikramaśīlaḥ vikramaśīlau vikramaśīlāḥ
Vocativevikramaśīla vikramaśīlau vikramaśīlāḥ
Accusativevikramaśīlam vikramaśīlau vikramaśīlān
Instrumentalvikramaśīlena vikramaśīlābhyām vikramaśīlaiḥ vikramaśīlebhiḥ
Dativevikramaśīlāya vikramaśīlābhyām vikramaśīlebhyaḥ
Ablativevikramaśīlāt vikramaśīlābhyām vikramaśīlebhyaḥ
Genitivevikramaśīlasya vikramaśīlayoḥ vikramaśīlānām
Locativevikramaśīle vikramaśīlayoḥ vikramaśīleṣu

Compound vikramaśīla -

Adverb -vikramaśīlam -vikramaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria