Declension table of vikramapaṭṭana

Deva

NeuterSingularDualPlural
Nominativevikramapaṭṭanam vikramapaṭṭane vikramapaṭṭanāni
Vocativevikramapaṭṭana vikramapaṭṭane vikramapaṭṭanāni
Accusativevikramapaṭṭanam vikramapaṭṭane vikramapaṭṭanāni
Instrumentalvikramapaṭṭanena vikramapaṭṭanābhyām vikramapaṭṭanaiḥ
Dativevikramapaṭṭanāya vikramapaṭṭanābhyām vikramapaṭṭanebhyaḥ
Ablativevikramapaṭṭanāt vikramapaṭṭanābhyām vikramapaṭṭanebhyaḥ
Genitivevikramapaṭṭanasya vikramapaṭṭanayoḥ vikramapaṭṭanānām
Locativevikramapaṭṭane vikramapaṭṭanayoḥ vikramapaṭṭaneṣu

Compound vikramapaṭṭana -

Adverb -vikramapaṭṭanam -vikramapaṭṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria