सुबन्तावली ?विक्रमनवरत्न

Roma

नपुंसकम्एकद्विबहु
प्रथमाविक्रमनवरत्नम् विक्रमनवरत्ने विक्रमनवरत्नानि
सम्बोधनम्विक्रमनवरत्न विक्रमनवरत्ने विक्रमनवरत्नानि
द्वितीयाविक्रमनवरत्नम् विक्रमनवरत्ने विक्रमनवरत्नानि
तृतीयाविक्रमनवरत्नेन विक्रमनवरत्नाभ्याम् विक्रमनवरत्नैः
चतुर्थीविक्रमनवरत्नाय विक्रमनवरत्नाभ्याम् विक्रमनवरत्नेभ्यः
पञ्चमीविक्रमनवरत्नात् विक्रमनवरत्नाभ्याम् विक्रमनवरत्नेभ्यः
षष्ठीविक्रमनवरत्नस्य विक्रमनवरत्नयोः विक्रमनवरत्नानाम्
सप्तमीविक्रमनवरत्ने विक्रमनवरत्नयोः विक्रमनवरत्नेषु

समास विक्रमनवरत्न

अव्यय ॰विक्रमनवरत्नम् ॰विक्रमनवरत्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria