सुबन्तावली ?विक्रमलाञ्छन

Roma

पुमान्एकद्विबहु
प्रथमाविक्रमलाञ्छनः विक्रमलाञ्छनौ विक्रमलाञ्छनाः
सम्बोधनम्विक्रमलाञ्छन विक्रमलाञ्छनौ विक्रमलाञ्छनाः
द्वितीयाविक्रमलाञ्छनम् विक्रमलाञ्छनौ विक्रमलाञ्छनान्
तृतीयाविक्रमलाञ्छनेन विक्रमलाञ्छनाभ्याम् विक्रमलाञ्छनैः विक्रमलाञ्छनेभिः
चतुर्थीविक्रमलाञ्छनाय विक्रमलाञ्छनाभ्याम् विक्रमलाञ्छनेभ्यः
पञ्चमीविक्रमलाञ्छनात् विक्रमलाञ्छनाभ्याम् विक्रमलाञ्छनेभ्यः
षष्ठीविक्रमलाञ्छनस्य विक्रमलाञ्छनयोः विक्रमलाञ्छनानाम्
सप्तमीविक्रमलाञ्छने विक्रमलाञ्छनयोः विक्रमलाञ्छनेषु

समास विक्रमलाञ्छन

अव्यय ॰विक्रमलाञ्छनम् ॰विक्रमलाञ्छनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria