Declension table of vikramacarita

Deva

NeuterSingularDualPlural
Nominativevikramacaritam vikramacarite vikramacaritāni
Vocativevikramacarita vikramacarite vikramacaritāni
Accusativevikramacaritam vikramacarite vikramacaritāni
Instrumentalvikramacaritena vikramacaritābhyām vikramacaritaiḥ
Dativevikramacaritāya vikramacaritābhyām vikramacaritebhyaḥ
Ablativevikramacaritāt vikramacaritābhyām vikramacaritebhyaḥ
Genitivevikramacaritasya vikramacaritayoḥ vikramacaritānām
Locativevikramacarite vikramacaritayoḥ vikramacariteṣu

Compound vikramacarita -

Adverb -vikramacaritam -vikramacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria