Declension table of vikramāṅkadevacarita

Deva

NeuterSingularDualPlural
Nominativevikramāṅkadevacaritam vikramāṅkadevacarite vikramāṅkadevacaritāni
Vocativevikramāṅkadevacarita vikramāṅkadevacarite vikramāṅkadevacaritāni
Accusativevikramāṅkadevacaritam vikramāṅkadevacarite vikramāṅkadevacaritāni
Instrumentalvikramāṅkadevacaritena vikramāṅkadevacaritābhyām vikramāṅkadevacaritaiḥ
Dativevikramāṅkadevacaritāya vikramāṅkadevacaritābhyām vikramāṅkadevacaritebhyaḥ
Ablativevikramāṅkadevacaritāt vikramāṅkadevacaritābhyām vikramāṅkadevacaritebhyaḥ
Genitivevikramāṅkadevacaritasya vikramāṅkadevacaritayoḥ vikramāṅkadevacaritānām
Locativevikramāṅkadevacarite vikramāṅkadevacaritayoḥ vikramāṅkadevacariteṣu

Compound vikramāṅkadevacarita -

Adverb -vikramāṅkadevacaritam -vikramāṅkadevacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria