Declension table of vikramāṅkadeva

Deva

MasculineSingularDualPlural
Nominativevikramāṅkadevaḥ vikramāṅkadevau vikramāṅkadevāḥ
Vocativevikramāṅkadeva vikramāṅkadevau vikramāṅkadevāḥ
Accusativevikramāṅkadevam vikramāṅkadevau vikramāṅkadevān
Instrumentalvikramāṅkadevena vikramāṅkadevābhyām vikramāṅkadevaiḥ vikramāṅkadevebhiḥ
Dativevikramāṅkadevāya vikramāṅkadevābhyām vikramāṅkadevebhyaḥ
Ablativevikramāṅkadevāt vikramāṅkadevābhyām vikramāṅkadevebhyaḥ
Genitivevikramāṅkadevasya vikramāṅkadevayoḥ vikramāṅkadevānām
Locativevikramāṅkadeve vikramāṅkadevayoḥ vikramāṅkadeveṣu

Compound vikramāṅkadeva -

Adverb -vikramāṅkadevam -vikramāṅkadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria