Declension table of vikramāditya

Deva

MasculineSingularDualPlural
Nominativevikramādityaḥ vikramādityau vikramādityāḥ
Vocativevikramāditya vikramādityau vikramādityāḥ
Accusativevikramādityam vikramādityau vikramādityān
Instrumentalvikramādityena vikramādityābhyām vikramādityaiḥ vikramādityebhiḥ
Dativevikramādityāya vikramādityābhyām vikramādityebhyaḥ
Ablativevikramādityāt vikramādityābhyām vikramādityebhyaḥ
Genitivevikramādityasya vikramādityayoḥ vikramādityānām
Locativevikramāditye vikramādityayoḥ vikramādityeṣu

Compound vikramāditya -

Adverb -vikramādityam -vikramādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria