Declension table of vikrama

Deva

MasculineSingularDualPlural
Nominativevikramaḥ vikramau vikramāḥ
Vocativevikrama vikramau vikramāḥ
Accusativevikramam vikramau vikramān
Instrumentalvikrameṇa vikramābhyām vikramaiḥ vikramebhiḥ
Dativevikramāya vikramābhyām vikramebhyaḥ
Ablativevikramāt vikramābhyām vikramebhyaḥ
Genitivevikramasya vikramayoḥ vikramāṇām
Locativevikrame vikramayoḥ vikrameṣu

Compound vikrama -

Adverb -vikramam -vikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria