Declension table of vikramaṇa

Deva

NeuterSingularDualPlural
Nominativevikramaṇam vikramaṇe vikramaṇāni
Vocativevikramaṇa vikramaṇe vikramaṇāni
Accusativevikramaṇam vikramaṇe vikramaṇāni
Instrumentalvikramaṇena vikramaṇābhyām vikramaṇaiḥ
Dativevikramaṇāya vikramaṇābhyām vikramaṇebhyaḥ
Ablativevikramaṇāt vikramaṇābhyām vikramaṇebhyaḥ
Genitivevikramaṇasya vikramaṇayoḥ vikramaṇānām
Locativevikramaṇe vikramaṇayoḥ vikramaṇeṣu

Compound vikramaṇa -

Adverb -vikramaṇam -vikramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria