सुबन्तावली ?विक्रान्तयोधिन्

Roma

पुमान्एकद्विबहु
प्रथमाविक्रान्तयोधी विक्रान्तयोधिनौ विक्रान्तयोधिनः
सम्बोधनम्विक्रान्तयोधिन् विक्रान्तयोधिनौ विक्रान्तयोधिनः
द्वितीयाविक्रान्तयोधिनम् विक्रान्तयोधिनौ विक्रान्तयोधिनः
तृतीयाविक्रान्तयोधिना विक्रान्तयोधिभ्याम् विक्रान्तयोधिभिः
चतुर्थीविक्रान्तयोधिने विक्रान्तयोधिभ्याम् विक्रान्तयोधिभ्यः
पञ्चमीविक्रान्तयोधिनः विक्रान्तयोधिभ्याम् विक्रान्तयोधिभ्यः
षष्ठीविक्रान्तयोधिनः विक्रान्तयोधिनोः विक्रान्तयोधिनाम्
सप्तमीविक्रान्तयोधिनि विक्रान्तयोधिनोः विक्रान्तयोधिषु

समास विक्रान्तयोधि

अव्यय ॰विक्रान्तयोधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria