Declension table of ?vikrāntā

Deva

FeminineSingularDualPlural
Nominativevikrāntā vikrānte vikrāntāḥ
Vocativevikrānte vikrānte vikrāntāḥ
Accusativevikrāntām vikrānte vikrāntāḥ
Instrumentalvikrāntayā vikrāntābhyām vikrāntābhiḥ
Dativevikrāntāyai vikrāntābhyām vikrāntābhyaḥ
Ablativevikrāntāyāḥ vikrāntābhyām vikrāntābhyaḥ
Genitivevikrāntāyāḥ vikrāntayoḥ vikrāntānām
Locativevikrāntāyām vikrāntayoḥ vikrāntāsu

Adverb -vikrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria