Declension table of vikrānta

Deva

MasculineSingularDualPlural
Nominativevikrāntaḥ vikrāntau vikrāntāḥ
Vocativevikrānta vikrāntau vikrāntāḥ
Accusativevikrāntam vikrāntau vikrāntān
Instrumentalvikrāntena vikrāntābhyām vikrāntaiḥ vikrāntebhiḥ
Dativevikrāntāya vikrāntābhyām vikrāntebhyaḥ
Ablativevikrāntāt vikrāntābhyām vikrāntebhyaḥ
Genitivevikrāntasya vikrāntayoḥ vikrāntānām
Locativevikrānte vikrāntayoḥ vikrānteṣu

Compound vikrānta -

Adverb -vikrāntam -vikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria