Declension table of viklitti

Deva

FeminineSingularDualPlural
Nominativeviklittiḥ viklittī viklittayaḥ
Vocativeviklitte viklittī viklittayaḥ
Accusativeviklittim viklittī viklittīḥ
Instrumentalviklittyā viklittibhyām viklittibhiḥ
Dativeviklittyai viklittaye viklittibhyām viklittibhyaḥ
Ablativeviklittyāḥ viklitteḥ viklittibhyām viklittibhyaḥ
Genitiveviklittyāḥ viklitteḥ viklittyoḥ viklittīnām
Locativeviklittyām viklittau viklittyoḥ viklittiṣu

Compound viklitti -

Adverb -viklitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria