Declension table of viklavatva

Deva

NeuterSingularDualPlural
Nominativeviklavatvam viklavatve viklavatvāni
Vocativeviklavatva viklavatve viklavatvāni
Accusativeviklavatvam viklavatve viklavatvāni
Instrumentalviklavatvena viklavatvābhyām viklavatvaiḥ
Dativeviklavatvāya viklavatvābhyām viklavatvebhyaḥ
Ablativeviklavatvāt viklavatvābhyām viklavatvebhyaḥ
Genitiveviklavatvasya viklavatvayoḥ viklavatvānām
Locativeviklavatve viklavatvayoḥ viklavatveṣu

Compound viklavatva -

Adverb -viklavatvam -viklavatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria