Declension table of viklavatā

Deva

FeminineSingularDualPlural
Nominativeviklavatā viklavate viklavatāḥ
Vocativeviklavate viklavate viklavatāḥ
Accusativeviklavatām viklavate viklavatāḥ
Instrumentalviklavatayā viklavatābhyām viklavatābhiḥ
Dativeviklavatāyai viklavatābhyām viklavatābhyaḥ
Ablativeviklavatāyāḥ viklavatābhyām viklavatābhyaḥ
Genitiveviklavatāyāḥ viklavatayoḥ viklavatānām
Locativeviklavatāyām viklavatayoḥ viklavatāsu

Adverb -viklavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria