Declension table of viklava

Deva

NeuterSingularDualPlural
Nominativeviklavam viklave viklavāni
Vocativeviklava viklave viklavāni
Accusativeviklavam viklave viklavāni
Instrumentalviklavena viklavābhyām viklavaiḥ
Dativeviklavāya viklavābhyām viklavebhyaḥ
Ablativeviklavāt viklavābhyām viklavebhyaḥ
Genitiveviklavasya viklavayoḥ viklavānām
Locativeviklave viklavayoḥ viklaveṣu

Compound viklava -

Adverb -viklavam -viklavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria