सुबन्तावली ?विकीर्णसञ्ज्ञ

Roma

नपुंसकम्एकद्विबहु
प्रथमाविकीर्णसञ्ज्ञम् विकीर्णसञ्ज्ञे विकीर्णसञ्ज्ञानि
सम्बोधनम्विकीर्णसञ्ज्ञ विकीर्णसञ्ज्ञे विकीर्णसञ्ज्ञानि
द्वितीयाविकीर्णसञ्ज्ञम् विकीर्णसञ्ज्ञे विकीर्णसञ्ज्ञानि
तृतीयाविकीर्णसञ्ज्ञेन विकीर्णसञ्ज्ञाभ्याम् विकीर्णसञ्ज्ञैः
चतुर्थीविकीर्णसञ्ज्ञाय विकीर्णसञ्ज्ञाभ्याम् विकीर्णसञ्ज्ञेभ्यः
पञ्चमीविकीर्णसञ्ज्ञात् विकीर्णसञ्ज्ञाभ्याम् विकीर्णसञ्ज्ञेभ्यः
षष्ठीविकीर्णसञ्ज्ञस्य विकीर्णसञ्ज्ञयोः विकीर्णसञ्ज्ञानाम्
सप्तमीविकीर्णसञ्ज्ञे विकीर्णसञ्ज्ञयोः विकीर्णसञ्ज्ञेषु

समास विकीर्णसञ्ज्ञ

अव्यय ॰विकीर्णसञ्ज्ञम् ॰विकीर्णसञ्ज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria