Declension table of vikhyāpana

Deva

NeuterSingularDualPlural
Nominativevikhyāpanam vikhyāpane vikhyāpanāni
Vocativevikhyāpana vikhyāpane vikhyāpanāni
Accusativevikhyāpanam vikhyāpane vikhyāpanāni
Instrumentalvikhyāpanena vikhyāpanābhyām vikhyāpanaiḥ
Dativevikhyāpanāya vikhyāpanābhyām vikhyāpanebhyaḥ
Ablativevikhyāpanāt vikhyāpanābhyām vikhyāpanebhyaḥ
Genitivevikhyāpanasya vikhyāpanayoḥ vikhyāpanānām
Locativevikhyāpane vikhyāpanayoḥ vikhyāpaneṣu

Compound vikhyāpana -

Adverb -vikhyāpanam -vikhyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria