Declension table of vikhānasa

Deva

NeuterSingularDualPlural
Nominativevikhānasam vikhānase vikhānasāni
Vocativevikhānasa vikhānase vikhānasāni
Accusativevikhānasam vikhānase vikhānasāni
Instrumentalvikhānasena vikhānasābhyām vikhānasaiḥ
Dativevikhānasāya vikhānasābhyām vikhānasebhyaḥ
Ablativevikhānasāt vikhānasābhyām vikhānasebhyaḥ
Genitivevikhānasasya vikhānasayoḥ vikhānasānām
Locativevikhānase vikhānasayoḥ vikhānaseṣu

Compound vikhānasa -

Adverb -vikhānasam -vikhānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria