Declension table of ?vikhaṇḍitā

Deva

FeminineSingularDualPlural
Nominativevikhaṇḍitā vikhaṇḍite vikhaṇḍitāḥ
Vocativevikhaṇḍite vikhaṇḍite vikhaṇḍitāḥ
Accusativevikhaṇḍitām vikhaṇḍite vikhaṇḍitāḥ
Instrumentalvikhaṇḍitayā vikhaṇḍitābhyām vikhaṇḍitābhiḥ
Dativevikhaṇḍitāyai vikhaṇḍitābhyām vikhaṇḍitābhyaḥ
Ablativevikhaṇḍitāyāḥ vikhaṇḍitābhyām vikhaṇḍitābhyaḥ
Genitivevikhaṇḍitāyāḥ vikhaṇḍitayoḥ vikhaṇḍitānām
Locativevikhaṇḍitāyām vikhaṇḍitayoḥ vikhaṇḍitāsu

Adverb -vikhaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria