सुबन्तावली ?विकसितनयनवदनकमला

Roma

स्त्रीएकद्विबहु
प्रथमाविकसितनयनवदनकमला विकसितनयनवदनकमले विकसितनयनवदनकमलाः
सम्बोधनम्विकसितनयनवदनकमले विकसितनयनवदनकमले विकसितनयनवदनकमलाः
द्वितीयाविकसितनयनवदनकमलाम् विकसितनयनवदनकमले विकसितनयनवदनकमलाः
तृतीयाविकसितनयनवदनकमलया विकसितनयनवदनकमलाभ्याम् विकसितनयनवदनकमलाभिः
चतुर्थीविकसितनयनवदनकमलायै विकसितनयनवदनकमलाभ्याम् विकसितनयनवदनकमलाभ्यः
पञ्चमीविकसितनयनवदनकमलायाः विकसितनयनवदनकमलाभ्याम् विकसितनयनवदनकमलाभ्यः
षष्ठीविकसितनयनवदनकमलायाः विकसितनयनवदनकमलयोः विकसितनयनवदनकमलानाम्
सप्तमीविकसितनयनवदनकमलायाम् विकसितनयनवदनकमलयोः विकसितनयनवदनकमलासु

अव्यय ॰विकसितनयनवदनकमलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria