सुबन्तावली ?विकसितनयनवदनकमल

Roma

पुमान्एकद्विबहु
प्रथमाविकसितनयनवदनकमलः विकसितनयनवदनकमलौ विकसितनयनवदनकमलाः
सम्बोधनम्विकसितनयनवदनकमल विकसितनयनवदनकमलौ विकसितनयनवदनकमलाः
द्वितीयाविकसितनयनवदनकमलम् विकसितनयनवदनकमलौ विकसितनयनवदनकमलान्
तृतीयाविकसितनयनवदनकमलेन विकसितनयनवदनकमलाभ्याम् विकसितनयनवदनकमलैः विकसितनयनवदनकमलेभिः
चतुर्थीविकसितनयनवदनकमलाय विकसितनयनवदनकमलाभ्याम् विकसितनयनवदनकमलेभ्यः
पञ्चमीविकसितनयनवदनकमलात् विकसितनयनवदनकमलाभ्याम् विकसितनयनवदनकमलेभ्यः
षष्ठीविकसितनयनवदनकमलस्य विकसितनयनवदनकमलयोः विकसितनयनवदनकमलानाम्
सप्तमीविकसितनयनवदनकमले विकसितनयनवदनकमलयोः विकसितनयनवदनकमलेषु

समास विकसितनयनवदनकमल

अव्यय ॰विकसितनयनवदनकमलम् ॰विकसितनयनवदनकमलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria