Declension table of vikasita

Deva

NeuterSingularDualPlural
Nominativevikasitam vikasite vikasitāni
Vocativevikasita vikasite vikasitāni
Accusativevikasitam vikasite vikasitāni
Instrumentalvikasitena vikasitābhyām vikasitaiḥ
Dativevikasitāya vikasitābhyām vikasitebhyaḥ
Ablativevikasitāt vikasitābhyām vikasitebhyaḥ
Genitivevikasitasya vikasitayoḥ vikasitānām
Locativevikasite vikasitayoḥ vikasiteṣu

Compound vikasita -

Adverb -vikasitam -vikasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria