Declension table of vikasita

Deva

MasculineSingularDualPlural
Nominativevikasitaḥ vikasitau vikasitāḥ
Vocativevikasita vikasitau vikasitāḥ
Accusativevikasitam vikasitau vikasitān
Instrumentalvikasitena vikasitābhyām vikasitaiḥ vikasitebhiḥ
Dativevikasitāya vikasitābhyām vikasitebhyaḥ
Ablativevikasitāt vikasitābhyām vikasitebhyaḥ
Genitivevikasitasya vikasitayoḥ vikasitānām
Locativevikasite vikasitayoḥ vikasiteṣu

Compound vikasita -

Adverb -vikasitam -vikasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria