सुबन्तावली ?विकसिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाविकसिष्यन्ती विकसिष्यन्त्यौ विकसिष्यन्त्यः
सम्बोधनम्विकसिष्यन्ति विकसिष्यन्त्यौ विकसिष्यन्त्यः
द्वितीयाविकसिष्यन्तीम् विकसिष्यन्त्यौ विकसिष्यन्तीः
तृतीयाविकसिष्यन्त्या विकसिष्यन्तीभ्याम् विकसिष्यन्तीभिः
चतुर्थीविकसिष्यन्त्यै विकसिष्यन्तीभ्याम् विकसिष्यन्तीभ्यः
पञ्चमीविकसिष्यन्त्याः विकसिष्यन्तीभ्याम् विकसिष्यन्तीभ्यः
षष्ठीविकसिष्यन्त्याः विकसिष्यन्त्योः विकसिष्यन्तीनाम्
सप्तमीविकसिष्यन्त्याम् विकसिष्यन्त्योः विकसिष्यन्तीषु

समास विकसिष्यन्ति विकसिष्यन्ती

अव्यय ॰विकसिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria