Declension table of vikarman

Deva

NeuterSingularDualPlural
Nominativevikarma vikarmaṇī vikarmāṇi
Vocativevikarman vikarma vikarmaṇī vikarmāṇi
Accusativevikarma vikarmaṇī vikarmāṇi
Instrumentalvikarmaṇā vikarmabhyām vikarmabhiḥ
Dativevikarmaṇe vikarmabhyām vikarmabhyaḥ
Ablativevikarmaṇaḥ vikarmabhyām vikarmabhyaḥ
Genitivevikarmaṇaḥ vikarmaṇoḥ vikarmaṇām
Locativevikarmaṇi vikarmaṇoḥ vikarmasu

Compound vikarma -

Adverb -vikarma -vikarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria