Declension table of vikaraṇa_1

Deva

MasculineSingularDualPlural
Nominativevikaraṇaḥ vikaraṇau vikaraṇāḥ
Vocativevikaraṇa vikaraṇau vikaraṇāḥ
Accusativevikaraṇam vikaraṇau vikaraṇān
Instrumentalvikaraṇena vikaraṇābhyām vikaraṇaiḥ vikaraṇebhiḥ
Dativevikaraṇāya vikaraṇābhyām vikaraṇebhyaḥ
Ablativevikaraṇāt vikaraṇābhyām vikaraṇebhyaḥ
Genitivevikaraṇasya vikaraṇayoḥ vikaraṇānām
Locativevikaraṇe vikaraṇayoḥ vikaraṇeṣu

Compound vikaraṇa -

Adverb -vikaraṇam -vikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria