Declension table of ?vikarṇī

Deva

FeminineSingularDualPlural
Nominativevikarṇī vikarṇyau vikarṇyaḥ
Vocativevikarṇi vikarṇyau vikarṇyaḥ
Accusativevikarṇīm vikarṇyau vikarṇīḥ
Instrumentalvikarṇyā vikarṇībhyām vikarṇībhiḥ
Dativevikarṇyai vikarṇībhyām vikarṇībhyaḥ
Ablativevikarṇyāḥ vikarṇībhyām vikarṇībhyaḥ
Genitivevikarṇyāḥ vikarṇyoḥ vikarṇīnām
Locativevikarṇyām vikarṇyoḥ vikarṇīṣu

Compound vikarṇi - vikarṇī -

Adverb -vikarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria