Declension table of vikalpitatva

Deva

NeuterSingularDualPlural
Nominativevikalpitatvam vikalpitatve vikalpitatvāni
Vocativevikalpitatva vikalpitatve vikalpitatvāni
Accusativevikalpitatvam vikalpitatve vikalpitatvāni
Instrumentalvikalpitatvena vikalpitatvābhyām vikalpitatvaiḥ
Dativevikalpitatvāya vikalpitatvābhyām vikalpitatvebhyaḥ
Ablativevikalpitatvāt vikalpitatvābhyām vikalpitatvebhyaḥ
Genitivevikalpitatvasya vikalpitatvayoḥ vikalpitatvānām
Locativevikalpitatve vikalpitatvayoḥ vikalpitatveṣu

Compound vikalpitatva -

Adverb -vikalpitatvam -vikalpitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria