Declension table of vikalpita

Deva

NeuterSingularDualPlural
Nominativevikalpitam vikalpite vikalpitāni
Vocativevikalpita vikalpite vikalpitāni
Accusativevikalpitam vikalpite vikalpitāni
Instrumentalvikalpitena vikalpitābhyām vikalpitaiḥ
Dativevikalpitāya vikalpitābhyām vikalpitebhyaḥ
Ablativevikalpitāt vikalpitābhyām vikalpitebhyaḥ
Genitivevikalpitasya vikalpitayoḥ vikalpitānām
Locativevikalpite vikalpitayoḥ vikalpiteṣu

Compound vikalpita -

Adverb -vikalpitam -vikalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria