Declension table of vikalpavāsanā

Deva

FeminineSingularDualPlural
Nominativevikalpavāsanā vikalpavāsane vikalpavāsanāḥ
Vocativevikalpavāsane vikalpavāsane vikalpavāsanāḥ
Accusativevikalpavāsanām vikalpavāsane vikalpavāsanāḥ
Instrumentalvikalpavāsanayā vikalpavāsanābhyām vikalpavāsanābhiḥ
Dativevikalpavāsanāyai vikalpavāsanābhyām vikalpavāsanābhyaḥ
Ablativevikalpavāsanāyāḥ vikalpavāsanābhyām vikalpavāsanābhyaḥ
Genitivevikalpavāsanāyāḥ vikalpavāsanayoḥ vikalpavāsanānām
Locativevikalpavāsanāyām vikalpavāsanayoḥ vikalpavāsanāsu

Adverb -vikalpavāsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria