Declension table of vikāśa_1

Deva

MasculineSingularDualPlural
Nominativevikāśaḥ vikāśau vikāśāḥ
Vocativevikāśa vikāśau vikāśāḥ
Accusativevikāśam vikāśau vikāśān
Instrumentalvikāśena vikāśābhyām vikāśaiḥ vikāśebhiḥ
Dativevikāśāya vikāśābhyām vikāśebhyaḥ
Ablativevikāśāt vikāśābhyām vikāśebhyaḥ
Genitivevikāśasya vikāśayoḥ vikāśānām
Locativevikāśe vikāśayoḥ vikāśeṣu

Compound vikāśa -

Adverb -vikāśam -vikāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria