Declension table of ?vikāsitā

Deva

FeminineSingularDualPlural
Nominativevikāsitā vikāsite vikāsitāḥ
Vocativevikāsite vikāsite vikāsitāḥ
Accusativevikāsitām vikāsite vikāsitāḥ
Instrumentalvikāsitayā vikāsitābhyām vikāsitābhiḥ
Dativevikāsitāyai vikāsitābhyām vikāsitābhyaḥ
Ablativevikāsitāyāḥ vikāsitābhyām vikāsitābhyaḥ
Genitivevikāsitāyāḥ vikāsitayoḥ vikāsitānām
Locativevikāsitāyām vikāsitayoḥ vikāsitāsu

Adverb -vikāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria